Declension table of kḷptadhūpa

Deva

MasculineSingularDualPlural
Nominativekḷptadhūpaḥ kḷptadhūpau kḷptadhūpāḥ
Vocativekḷptadhūpa kḷptadhūpau kḷptadhūpāḥ
Accusativekḷptadhūpam kḷptadhūpau kḷptadhūpān
Instrumentalkḷptadhūpena kḷptadhūpābhyām kḷptadhūpaiḥ
Dativekḷptadhūpāya kḷptadhūpābhyām kḷptadhūpebhyaḥ
Ablativekḷptadhūpāt kḷptadhūpābhyām kḷptadhūpebhyaḥ
Genitivekḷptadhūpasya kḷptadhūpayoḥ kḷptadhūpānām
Locativekḷptadhūpe kḷptadhūpayoḥ kḷptadhūpeṣu

Compound kḷptadhūpa -

Adverb -kḷptadhūpam -kḷptadhūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria