Declension table of ?jñubādh

Deva

MasculineSingularDualPlural
Nominativejñubhāt jñubādhau jñubādhaḥ
Vocativejñubhāt jñubādhau jñubādhaḥ
Accusativejñubādham jñubādhau jñubādhaḥ
Instrumentaljñubādhā jñubhādbhyām jñubhādbhiḥ
Dativejñubādhe jñubhādbhyām jñubhādbhyaḥ
Ablativejñubādhaḥ jñubhādbhyām jñubhādbhyaḥ
Genitivejñubādhaḥ jñubādhoḥ jñubādhām
Locativejñubādhi jñubādhoḥ jñubhātsu

Compound jñubhāt -

Adverb -jñubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria