Declension table of ?jñipsyamāna

Deva

NeuterSingularDualPlural
Nominativejñipsyamānam jñipsyamāne jñipsyamānāni
Vocativejñipsyamāna jñipsyamāne jñipsyamānāni
Accusativejñipsyamānam jñipsyamāne jñipsyamānāni
Instrumentaljñipsyamānena jñipsyamānābhyām jñipsyamānaiḥ
Dativejñipsyamānāya jñipsyamānābhyām jñipsyamānebhyaḥ
Ablativejñipsyamānāt jñipsyamānābhyām jñipsyamānebhyaḥ
Genitivejñipsyamānasya jñipsyamānayoḥ jñipsyamānānām
Locativejñipsyamāne jñipsyamānayoḥ jñipsyamāneṣu

Compound jñipsyamāna -

Adverb -jñipsyamānam -jñipsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria