Declension table of ?jñeyārṇava

Deva

MasculineSingularDualPlural
Nominativejñeyārṇavaḥ jñeyārṇavau jñeyārṇavāḥ
Vocativejñeyārṇava jñeyārṇavau jñeyārṇavāḥ
Accusativejñeyārṇavam jñeyārṇavau jñeyārṇavān
Instrumentaljñeyārṇavena jñeyārṇavābhyām jñeyārṇavaiḥ jñeyārṇavebhiḥ
Dativejñeyārṇavāya jñeyārṇavābhyām jñeyārṇavebhyaḥ
Ablativejñeyārṇavāt jñeyārṇavābhyām jñeyārṇavebhyaḥ
Genitivejñeyārṇavasya jñeyārṇavayoḥ jñeyārṇavānām
Locativejñeyārṇave jñeyārṇavayoḥ jñeyārṇaveṣu

Compound jñeyārṇava -

Adverb -jñeyārṇavam -jñeyārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria