Declension table of jñeya

Deva

NeuterSingularDualPlural
Nominativejñeyam jñeye jñeyāni
Vocativejñeya jñeye jñeyāni
Accusativejñeyam jñeye jñeyāni
Instrumentaljñeyena jñeyābhyām jñeyaiḥ
Dativejñeyāya jñeyābhyām jñeyebhyaḥ
Ablativejñeyāt jñeyābhyām jñeyebhyaḥ
Genitivejñeyasya jñeyayoḥ jñeyānām
Locativejñeye jñeyayoḥ jñeyeṣu

Compound jñeya -

Adverb -jñeyam -jñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria