Declension table of ?jñaśakti

Deva

FeminineSingularDualPlural
Nominativejñaśaktiḥ jñaśaktī jñaśaktayaḥ
Vocativejñaśakte jñaśaktī jñaśaktayaḥ
Accusativejñaśaktim jñaśaktī jñaśaktīḥ
Instrumentaljñaśaktyā jñaśaktibhyām jñaśaktibhiḥ
Dativejñaśaktyai jñaśaktaye jñaśaktibhyām jñaśaktibhyaḥ
Ablativejñaśaktyāḥ jñaśakteḥ jñaśaktibhyām jñaśaktibhyaḥ
Genitivejñaśaktyāḥ jñaśakteḥ jñaśaktyoḥ jñaśaktīnām
Locativejñaśaktyām jñaśaktau jñaśaktyoḥ jñaśaktiṣu

Compound jñaśakti -

Adverb -jñaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria