Declension table of ?jñata

Deva

MasculineSingularDualPlural
Nominativejñataḥ jñatau jñatāḥ
Vocativejñata jñatau jñatāḥ
Accusativejñatam jñatau jñatān
Instrumentaljñatena jñatābhyām jñataiḥ jñatebhiḥ
Dativejñatāya jñatābhyām jñatebhyaḥ
Ablativejñatāt jñatābhyām jñatebhyaḥ
Genitivejñatasya jñatayoḥ jñatānām
Locativejñate jñatayoḥ jñateṣu

Compound jñata -

Adverb -jñatam -jñatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria