Declension table of ?jñapticaturtha

Deva

NeuterSingularDualPlural
Nominativejñapticaturtham jñapticaturthe jñapticaturthāni
Vocativejñapticaturtha jñapticaturthe jñapticaturthāni
Accusativejñapticaturtham jñapticaturthe jñapticaturthāni
Instrumentaljñapticaturthena jñapticaturthābhyām jñapticaturthaiḥ
Dativejñapticaturthāya jñapticaturthābhyām jñapticaturthebhyaḥ
Ablativejñapticaturthāt jñapticaturthābhyām jñapticaturthebhyaḥ
Genitivejñapticaturthasya jñapticaturthayoḥ jñapticaturthānām
Locativejñapticaturthe jñapticaturthayoḥ jñapticaturtheṣu

Compound jñapticaturtha -

Adverb -jñapticaturtham -jñapticaturthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria