Declension table of jñapti

Deva

FeminineSingularDualPlural
Nominativejñaptiḥ jñaptī jñaptayaḥ
Vocativejñapte jñaptī jñaptayaḥ
Accusativejñaptim jñaptī jñaptīḥ
Instrumentaljñaptyā jñaptibhyām jñaptibhiḥ
Dativejñaptyai jñaptaye jñaptibhyām jñaptibhyaḥ
Ablativejñaptyāḥ jñapteḥ jñaptibhyām jñaptibhyaḥ
Genitivejñaptyāḥ jñapteḥ jñaptyoḥ jñaptīnām
Locativejñaptyām jñaptau jñaptyoḥ jñaptiṣu

Compound jñapti -

Adverb -jñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria