Declension table of ?jñātividā

Deva

FeminineSingularDualPlural
Nominativejñātividā jñātivide jñātividāḥ
Vocativejñātivide jñātivide jñātividāḥ
Accusativejñātividām jñātivide jñātividāḥ
Instrumentaljñātividayā jñātividābhyām jñātividābhiḥ
Dativejñātividāyai jñātividābhyām jñātividābhyaḥ
Ablativejñātividāyāḥ jñātividābhyām jñātividābhyaḥ
Genitivejñātividāyāḥ jñātividayoḥ jñātividānām
Locativejñātividāyām jñātividayoḥ jñātividāsu

Adverb -jñātividam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria