Declension table of ?jñātivid

Deva

MasculineSingularDualPlural
Nominativejñātivit jñātividau jñātividaḥ
Vocativejñātivit jñātividau jñātividaḥ
Accusativejñātividam jñātividau jñātividaḥ
Instrumentaljñātividā jñātividbhyām jñātividbhiḥ
Dativejñātivide jñātividbhyām jñātividbhyaḥ
Ablativejñātividaḥ jñātividbhyām jñātividbhyaḥ
Genitivejñātividaḥ jñātividoḥ jñātividām
Locativejñātividi jñātividoḥ jñātivitsu

Compound jñātivit -

Adverb -jñātivit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria