Declension table of jñātitva

Deva

NeuterSingularDualPlural
Nominativejñātitvam jñātitve jñātitvāni
Vocativejñātitva jñātitve jñātitvāni
Accusativejñātitvam jñātitve jñātitvāni
Instrumentaljñātitvena jñātitvābhyām jñātitvaiḥ
Dativejñātitvāya jñātitvābhyām jñātitvebhyaḥ
Ablativejñātitvāt jñātitvābhyām jñātitvebhyaḥ
Genitivejñātitvasya jñātitvayoḥ jñātitvānām
Locativejñātitve jñātitvayoḥ jñātitveṣu

Compound jñātitva -

Adverb -jñātitvam -jñātitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria