Declension table of ?jñātiputra

Deva

MasculineSingularDualPlural
Nominativejñātiputraḥ jñātiputrau jñātiputrāḥ
Vocativejñātiputra jñātiputrau jñātiputrāḥ
Accusativejñātiputram jñātiputrau jñātiputrān
Instrumentaljñātiputreṇa jñātiputrābhyām jñātiputraiḥ jñātiputrebhiḥ
Dativejñātiputrāya jñātiputrābhyām jñātiputrebhyaḥ
Ablativejñātiputrāt jñātiputrābhyām jñātiputrebhyaḥ
Genitivejñātiputrasya jñātiputrayoḥ jñātiputrāṇām
Locativejñātiputre jñātiputrayoḥ jñātiputreṣu

Compound jñātiputra -

Adverb -jñātiputram -jñātiputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria