Declension table of ?jñātiprabhukā

Deva

FeminineSingularDualPlural
Nominativejñātiprabhukā jñātiprabhuke jñātiprabhukāḥ
Vocativejñātiprabhuke jñātiprabhuke jñātiprabhukāḥ
Accusativejñātiprabhukām jñātiprabhuke jñātiprabhukāḥ
Instrumentaljñātiprabhukayā jñātiprabhukābhyām jñātiprabhukābhiḥ
Dativejñātiprabhukāyai jñātiprabhukābhyām jñātiprabhukābhyaḥ
Ablativejñātiprabhukāyāḥ jñātiprabhukābhyām jñātiprabhukābhyaḥ
Genitivejñātiprabhukāyāḥ jñātiprabhukayoḥ jñātiprabhukāṇām
Locativejñātiprabhukāyām jñātiprabhukayoḥ jñātiprabhukāsu

Adverb -jñātiprabhukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria