Declension table of ?jñātiprabhuka

Deva

NeuterSingularDualPlural
Nominativejñātiprabhukam jñātiprabhuke jñātiprabhukāṇi
Vocativejñātiprabhuka jñātiprabhuke jñātiprabhukāṇi
Accusativejñātiprabhukam jñātiprabhuke jñātiprabhukāṇi
Instrumentaljñātiprabhukeṇa jñātiprabhukābhyām jñātiprabhukaiḥ
Dativejñātiprabhukāya jñātiprabhukābhyām jñātiprabhukebhyaḥ
Ablativejñātiprabhukāt jñātiprabhukābhyām jñātiprabhukebhyaḥ
Genitivejñātiprabhukasya jñātiprabhukayoḥ jñātiprabhukāṇām
Locativejñātiprabhuke jñātiprabhukayoḥ jñātiprabhukeṣu

Compound jñātiprabhuka -

Adverb -jñātiprabhukam -jñātiprabhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria