Declension table of ?jñātiprabhuka

Deva

MasculineSingularDualPlural
Nominativejñātiprabhukaḥ jñātiprabhukau jñātiprabhukāḥ
Vocativejñātiprabhuka jñātiprabhukau jñātiprabhukāḥ
Accusativejñātiprabhukam jñātiprabhukau jñātiprabhukān
Instrumentaljñātiprabhukeṇa jñātiprabhukābhyām jñātiprabhukaiḥ jñātiprabhukebhiḥ
Dativejñātiprabhukāya jñātiprabhukābhyām jñātiprabhukebhyaḥ
Ablativejñātiprabhukāt jñātiprabhukābhyām jñātiprabhukebhyaḥ
Genitivejñātiprabhukasya jñātiprabhukayoḥ jñātiprabhukāṇām
Locativejñātiprabhuke jñātiprabhukayoḥ jñātiprabhukeṣu

Compound jñātiprabhuka -

Adverb -jñātiprabhukam -jñātiprabhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria