Declension table of jñātiprāya

Deva

NeuterSingularDualPlural
Nominativejñātiprāyam jñātiprāye jñātiprāyāṇi
Vocativejñātiprāya jñātiprāye jñātiprāyāṇi
Accusativejñātiprāyam jñātiprāye jñātiprāyāṇi
Instrumentaljñātiprāyeṇa jñātiprāyābhyām jñātiprāyaiḥ
Dativejñātiprāyāya jñātiprāyābhyām jñātiprāyebhyaḥ
Ablativejñātiprāyāt jñātiprāyābhyām jñātiprāyebhyaḥ
Genitivejñātiprāyasya jñātiprāyayoḥ jñātiprāyāṇām
Locativejñātiprāye jñātiprāyayoḥ jñātiprāyeṣu

Compound jñātiprāya -

Adverb -jñātiprāyam -jñātiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria