Declension table of jñātiprāya

Deva

MasculineSingularDualPlural
Nominativejñātiprāyaḥ jñātiprāyau jñātiprāyāḥ
Vocativejñātiprāya jñātiprāyau jñātiprāyāḥ
Accusativejñātiprāyam jñātiprāyau jñātiprāyān
Instrumentaljñātiprāyeṇa jñātiprāyābhyām jñātiprāyaiḥ jñātiprāyebhiḥ
Dativejñātiprāyāya jñātiprāyābhyām jñātiprāyebhyaḥ
Ablativejñātiprāyāt jñātiprāyābhyām jñātiprāyebhyaḥ
Genitivejñātiprāyasya jñātiprāyayoḥ jñātiprāyāṇām
Locativejñātiprāye jñātiprāyayoḥ jñātiprāyeṣu

Compound jñātiprāya -

Adverb -jñātiprāyam -jñātiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria