Declension table of ?jñātimukhā

Deva

FeminineSingularDualPlural
Nominativejñātimukhā jñātimukhe jñātimukhāḥ
Vocativejñātimukhe jñātimukhe jñātimukhāḥ
Accusativejñātimukhām jñātimukhe jñātimukhāḥ
Instrumentaljñātimukhayā jñātimukhābhyām jñātimukhābhiḥ
Dativejñātimukhāyai jñātimukhābhyām jñātimukhābhyaḥ
Ablativejñātimukhāyāḥ jñātimukhābhyām jñātimukhābhyaḥ
Genitivejñātimukhāyāḥ jñātimukhayoḥ jñātimukhānām
Locativejñātimukhāyām jñātimukhayoḥ jñātimukhāsu

Adverb -jñātimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria