Declension table of ?jñātimukha

Deva

NeuterSingularDualPlural
Nominativejñātimukham jñātimukhe jñātimukhāni
Vocativejñātimukha jñātimukhe jñātimukhāni
Accusativejñātimukham jñātimukhe jñātimukhāni
Instrumentaljñātimukhena jñātimukhābhyām jñātimukhaiḥ
Dativejñātimukhāya jñātimukhābhyām jñātimukhebhyaḥ
Ablativejñātimukhāt jñātimukhābhyām jñātimukhebhyaḥ
Genitivejñātimukhasya jñātimukhayoḥ jñātimukhānām
Locativejñātimukhe jñātimukhayoḥ jñātimukheṣu

Compound jñātimukha -

Adverb -jñātimukham -jñātimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria