Declension table of ?jñātimatā

Deva

FeminineSingularDualPlural
Nominativejñātimatā jñātimate jñātimatāḥ
Vocativejñātimate jñātimate jñātimatāḥ
Accusativejñātimatām jñātimate jñātimatāḥ
Instrumentaljñātimatayā jñātimatābhyām jñātimatābhiḥ
Dativejñātimatāyai jñātimatābhyām jñātimatābhyaḥ
Ablativejñātimatāyāḥ jñātimatābhyām jñātimatābhyaḥ
Genitivejñātimatāyāḥ jñātimatayoḥ jñātimatānām
Locativejñātimatāyām jñātimatayoḥ jñātimatāsu

Adverb -jñātimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria