Declension table of ?jñātimat

Deva

NeuterSingularDualPlural
Nominativejñātimat jñātimantī jñātimatī jñātimanti
Vocativejñātimat jñātimantī jñātimatī jñātimanti
Accusativejñātimat jñātimantī jñātimatī jñātimanti
Instrumentaljñātimatā jñātimadbhyām jñātimadbhiḥ
Dativejñātimate jñātimadbhyām jñātimadbhyaḥ
Ablativejñātimataḥ jñātimadbhyām jñātimadbhyaḥ
Genitivejñātimataḥ jñātimatoḥ jñātimatām
Locativejñātimati jñātimatoḥ jñātimatsu

Adverb -jñātimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria