Declension table of ?jñātidāsī

Deva

FeminineSingularDualPlural
Nominativejñātidāsī jñātidāsyau jñātidāsyaḥ
Vocativejñātidāsi jñātidāsyau jñātidāsyaḥ
Accusativejñātidāsīm jñātidāsyau jñātidāsīḥ
Instrumentaljñātidāsyā jñātidāsībhyām jñātidāsībhiḥ
Dativejñātidāsyai jñātidāsībhyām jñātidāsībhyaḥ
Ablativejñātidāsyāḥ jñātidāsībhyām jñātidāsībhyaḥ
Genitivejñātidāsyāḥ jñātidāsyoḥ jñātidāsīnām
Locativejñātidāsyām jñātidāsyoḥ jñātidāsīṣu

Compound jñātidāsi - jñātidāsī -

Adverb -jñātidāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria