Declension table of ?jñātibheda

Deva

MasculineSingularDualPlural
Nominativejñātibhedaḥ jñātibhedau jñātibhedāḥ
Vocativejñātibheda jñātibhedau jñātibhedāḥ
Accusativejñātibhedam jñātibhedau jñātibhedān
Instrumentaljñātibhedena jñātibhedābhyām jñātibhedaiḥ jñātibhedebhiḥ
Dativejñātibhedāya jñātibhedābhyām jñātibhedebhyaḥ
Ablativejñātibhedāt jñātibhedābhyām jñātibhedebhyaḥ
Genitivejñātibhedasya jñātibhedayoḥ jñātibhedānām
Locativejñātibhede jñātibhedayoḥ jñātibhedeṣu

Compound jñātibheda -

Adverb -jñātibhedam -jñātibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria