Declension table of jñātibhāva

Deva

MasculineSingularDualPlural
Nominativejñātibhāvaḥ jñātibhāvau jñātibhāvāḥ
Vocativejñātibhāva jñātibhāvau jñātibhāvāḥ
Accusativejñātibhāvam jñātibhāvau jñātibhāvān
Instrumentaljñātibhāvena jñātibhāvābhyām jñātibhāvaiḥ jñātibhāvebhiḥ
Dativejñātibhāvāya jñātibhāvābhyām jñātibhāvebhyaḥ
Ablativejñātibhāvāt jñātibhāvābhyām jñātibhāvebhyaḥ
Genitivejñātibhāvasya jñātibhāvayoḥ jñātibhāvānām
Locativejñātibhāve jñātibhāvayoḥ jñātibhāveṣu

Compound jñātibhāva -

Adverb -jñātibhāvam -jñātibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria