Declension table of ?jñāteya

Deva

NeuterSingularDualPlural
Nominativejñāteyam jñāteye jñāteyāni
Vocativejñāteya jñāteye jñāteyāni
Accusativejñāteyam jñāteye jñāteyāni
Instrumentaljñāteyena jñāteyābhyām jñāteyaiḥ
Dativejñāteyāya jñāteyābhyām jñāteyebhyaḥ
Ablativejñāteyāt jñāteyābhyām jñāteyebhyaḥ
Genitivejñāteyasya jñāteyayoḥ jñāteyānām
Locativejñāteye jñāteyayoḥ jñāteyeṣu

Compound jñāteya -

Adverb -jñāteyam -jñāteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria