Declension table of ?jñātasarvasvā

Deva

FeminineSingularDualPlural
Nominativejñātasarvasvā jñātasarvasve jñātasarvasvāḥ
Vocativejñātasarvasve jñātasarvasve jñātasarvasvāḥ
Accusativejñātasarvasvām jñātasarvasve jñātasarvasvāḥ
Instrumentaljñātasarvasvayā jñātasarvasvābhyām jñātasarvasvābhiḥ
Dativejñātasarvasvāyai jñātasarvasvābhyām jñātasarvasvābhyaḥ
Ablativejñātasarvasvāyāḥ jñātasarvasvābhyām jñātasarvasvābhyaḥ
Genitivejñātasarvasvāyāḥ jñātasarvasvayoḥ jñātasarvasvānām
Locativejñātasarvasvāyām jñātasarvasvayoḥ jñātasarvasvāsu

Adverb -jñātasarvasvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria