Declension table of ?jñātasarvasva

Deva

NeuterSingularDualPlural
Nominativejñātasarvasvam jñātasarvasve jñātasarvasvāni
Vocativejñātasarvasva jñātasarvasve jñātasarvasvāni
Accusativejñātasarvasvam jñātasarvasve jñātasarvasvāni
Instrumentaljñātasarvasvena jñātasarvasvābhyām jñātasarvasvaiḥ
Dativejñātasarvasvāya jñātasarvasvābhyām jñātasarvasvebhyaḥ
Ablativejñātasarvasvāt jñātasarvasvābhyām jñātasarvasvebhyaḥ
Genitivejñātasarvasvasya jñātasarvasvayoḥ jñātasarvasvānām
Locativejñātasarvasve jñātasarvasvayoḥ jñātasarvasveṣu

Compound jñātasarvasva -

Adverb -jñātasarvasvam -jñātasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria