Declension table of ?jñātasarvasva

Deva

MasculineSingularDualPlural
Nominativejñātasarvasvaḥ jñātasarvasvau jñātasarvasvāḥ
Vocativejñātasarvasva jñātasarvasvau jñātasarvasvāḥ
Accusativejñātasarvasvam jñātasarvasvau jñātasarvasvān
Instrumentaljñātasarvasvena jñātasarvasvābhyām jñātasarvasvaiḥ jñātasarvasvebhiḥ
Dativejñātasarvasvāya jñātasarvasvābhyām jñātasarvasvebhyaḥ
Ablativejñātasarvasvāt jñātasarvasvābhyām jñātasarvasvebhyaḥ
Genitivejñātasarvasvasya jñātasarvasvayoḥ jñātasarvasvānām
Locativejñātasarvasve jñātasarvasvayoḥ jñātasarvasveṣu

Compound jñātasarvasva -

Adverb -jñātasarvasvam -jñātasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria