Declension table of ?jñātaputra

Deva

MasculineSingularDualPlural
Nominativejñātaputraḥ jñātaputrau jñātaputrāḥ
Vocativejñātaputra jñātaputrau jñātaputrāḥ
Accusativejñātaputram jñātaputrau jñātaputrān
Instrumentaljñātaputreṇa jñātaputrābhyām jñātaputraiḥ jñātaputrebhiḥ
Dativejñātaputrāya jñātaputrābhyām jñātaputrebhyaḥ
Ablativejñātaputrāt jñātaputrābhyām jñātaputrebhyaḥ
Genitivejñātaputrasya jñātaputrayoḥ jñātaputrāṇām
Locativejñātaputre jñātaputrayoḥ jñātaputreṣu

Compound jñātaputra -

Adverb -jñātaputram -jñātaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria