Declension table of ?jñātaka

Deva

NeuterSingularDualPlural
Nominativejñātakam jñātake jñātakāni
Vocativejñātaka jñātake jñātakāni
Accusativejñātakam jñātake jñātakāni
Instrumentaljñātakena jñātakābhyām jñātakaiḥ
Dativejñātakāya jñātakābhyām jñātakebhyaḥ
Ablativejñātakāt jñātakābhyām jñātakebhyaḥ
Genitivejñātakasya jñātakayoḥ jñātakānām
Locativejñātake jñātakayoḥ jñātakeṣu

Compound jñātaka -

Adverb -jñātakam -jñātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria