Declension table of ?jñātānvaya

Deva

MasculineSingularDualPlural
Nominativejñātānvayaḥ jñātānvayau jñātānvayāḥ
Vocativejñātānvaya jñātānvayau jñātānvayāḥ
Accusativejñātānvayam jñātānvayau jñātānvayān
Instrumentaljñātānvayena jñātānvayābhyām jñātānvayaiḥ jñātānvayebhiḥ
Dativejñātānvayāya jñātānvayābhyām jñātānvayebhyaḥ
Ablativejñātānvayāt jñātānvayābhyām jñātānvayebhyaḥ
Genitivejñātānvayasya jñātānvayayoḥ jñātānvayānām
Locativejñātānvaye jñātānvayayoḥ jñātānvayeṣu

Compound jñātānvaya -

Adverb -jñātānvayam -jñātānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria