Declension table of ?jñātādharmakathā

Deva

FeminineSingularDualPlural
Nominativejñātādharmakathā jñātādharmakathe jñātādharmakathāḥ
Vocativejñātādharmakathe jñātādharmakathe jñātādharmakathāḥ
Accusativejñātādharmakathām jñātādharmakathe jñātādharmakathāḥ
Instrumentaljñātādharmakathayā jñātādharmakathābhyām jñātādharmakathābhiḥ
Dativejñātādharmakathāyai jñātādharmakathābhyām jñātādharmakathābhyaḥ
Ablativejñātādharmakathāyāḥ jñātādharmakathābhyām jñātādharmakathābhyaḥ
Genitivejñātādharmakathāyāḥ jñātādharmakathayoḥ jñātādharmakathānām
Locativejñātādharmakathāyām jñātādharmakathayoḥ jñātādharmakathāsu

Adverb -jñātādharmakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria