Declension table of jñātṛ

Deva

NeuterSingularDualPlural
Nominativejñātṛ jñātṛṇī jñātṝṇi
Vocativejñātṛ jñātṛṇī jñātṝṇi
Accusativejñātṛ jñātṛṇī jñātṝṇi
Instrumentaljñātṛṇā jñātṛbhyām jñātṛbhiḥ
Dativejñātṛṇe jñātṛbhyām jñātṛbhyaḥ
Ablativejñātṛṇaḥ jñātṛbhyām jñātṛbhyaḥ
Genitivejñātṛṇaḥ jñātṛṇoḥ jñātṝṇām
Locativejñātṛṇi jñātṛṇoḥ jñātṛṣu

Compound jñātṛ -

Adverb -jñātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria