Declension table of jñātṛ

Deva

MasculineSingularDualPlural
Nominativejñātā jñātārau jñātāraḥ
Vocativejñātaḥ jñātārau jñātāraḥ
Accusativejñātāram jñātārau jñātṝn
Instrumentaljñātrā jñātṛbhyām jñātṛbhiḥ
Dativejñātre jñātṛbhyām jñātṛbhyaḥ
Ablativejñātuḥ jñātṛbhyām jñātṛbhyaḥ
Genitivejñātuḥ jñātroḥ jñātṝṇām
Locativejñātari jñātroḥ jñātṛṣu

Compound jñātṛ -

Adverb -jñātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria