Declension table of jñāpaka

Deva

MasculineSingularDualPlural
Nominativejñāpakaḥ jñāpakau jñāpakāḥ
Vocativejñāpaka jñāpakau jñāpakāḥ
Accusativejñāpakam jñāpakau jñāpakān
Instrumentaljñāpakena jñāpakābhyām jñāpakaiḥ jñāpakebhiḥ
Dativejñāpakāya jñāpakābhyām jñāpakebhyaḥ
Ablativejñāpakāt jñāpakābhyām jñāpakebhyaḥ
Genitivejñāpakasya jñāpakayoḥ jñāpakānām
Locativejñāpake jñāpakayoḥ jñāpakeṣu

Compound jñāpaka -

Adverb -jñāpakam -jñāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria