Declension table of ?jñānottama

Deva

MasculineSingularDualPlural
Nominativejñānottamaḥ jñānottamau jñānottamāḥ
Vocativejñānottama jñānottamau jñānottamāḥ
Accusativejñānottamam jñānottamau jñānottamān
Instrumentaljñānottamena jñānottamābhyām jñānottamaiḥ jñānottamebhiḥ
Dativejñānottamāya jñānottamābhyām jñānottamebhyaḥ
Ablativejñānottamāt jñānottamābhyām jñānottamebhyaḥ
Genitivejñānottamasya jñānottamayoḥ jñānottamānām
Locativejñānottame jñānottamayoḥ jñānottameṣu

Compound jñānottama -

Adverb -jñānottamam -jñānottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria