Declension table of ?jñānotkṛṣṭa

Deva

MasculineSingularDualPlural
Nominativejñānotkṛṣṭaḥ jñānotkṛṣṭau jñānotkṛṣṭāḥ
Vocativejñānotkṛṣṭa jñānotkṛṣṭau jñānotkṛṣṭāḥ
Accusativejñānotkṛṣṭam jñānotkṛṣṭau jñānotkṛṣṭān
Instrumentaljñānotkṛṣṭena jñānotkṛṣṭābhyām jñānotkṛṣṭaiḥ jñānotkṛṣṭebhiḥ
Dativejñānotkṛṣṭāya jñānotkṛṣṭābhyām jñānotkṛṣṭebhyaḥ
Ablativejñānotkṛṣṭāt jñānotkṛṣṭābhyām jñānotkṛṣṭebhyaḥ
Genitivejñānotkṛṣṭasya jñānotkṛṣṭayoḥ jñānotkṛṣṭānām
Locativejñānotkṛṣṭe jñānotkṛṣṭayoḥ jñānotkṛṣṭeṣu

Compound jñānotkṛṣṭa -

Adverb -jñānotkṛṣṭam -jñānotkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria