Declension table of jñānendriya

Deva

NeuterSingularDualPlural
Nominativejñānendriyam jñānendriye jñānendriyāṇi
Vocativejñānendriya jñānendriye jñānendriyāṇi
Accusativejñānendriyam jñānendriye jñānendriyāṇi
Instrumentaljñānendriyeṇa jñānendriyābhyām jñānendriyaiḥ
Dativejñānendriyāya jñānendriyābhyām jñānendriyebhyaḥ
Ablativejñānendriyāt jñānendriyābhyām jñānendriyebhyaḥ
Genitivejñānendriyasya jñānendriyayoḥ jñānendriyāṇām
Locativejñānendriye jñānendriyayoḥ jñānendriyeṣu

Compound jñānendriya -

Adverb -jñānendriyam -jñānendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria