Declension table of ?jñānendrasarasvatī

Deva

MasculineSingularDualPlural
Nominativejñānendrasarasvatīḥ jñānendrasarasvatyā jñānendrasarasvatyaḥ
Vocativejñānendrasarasvatīḥ jñānendrasarasvati jñānendrasarasvatyā jñānendrasarasvatyaḥ
Accusativejñānendrasarasvatyam jñānendrasarasvatyā jñānendrasarasvatyaḥ
Instrumentaljñānendrasarasvatyā jñānendrasarasvatībhyām jñānendrasarasvatībhiḥ
Dativejñānendrasarasvatye jñānendrasarasvatībhyām jñānendrasarasvatībhyaḥ
Ablativejñānendrasarasvatyaḥ jñānendrasarasvatībhyām jñānendrasarasvatībhyaḥ
Genitivejñānendrasarasvatyaḥ jñānendrasarasvatyoḥ jñānendrasarasvatīnām
Locativejñānendrasarasvatyi jñānendrasarasvatyām jñānendrasarasvatyoḥ jñānendrasarasvatīṣu

Compound jñānendrasarasvati - jñānendrasarasvatī -

Adverb -jñānendrasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria