Declension table of ?jñānaśreṣṭhā

Deva

FeminineSingularDualPlural
Nominativejñānaśreṣṭhā jñānaśreṣṭhe jñānaśreṣṭhāḥ
Vocativejñānaśreṣṭhe jñānaśreṣṭhe jñānaśreṣṭhāḥ
Accusativejñānaśreṣṭhām jñānaśreṣṭhe jñānaśreṣṭhāḥ
Instrumentaljñānaśreṣṭhayā jñānaśreṣṭhābhyām jñānaśreṣṭhābhiḥ
Dativejñānaśreṣṭhāyai jñānaśreṣṭhābhyām jñānaśreṣṭhābhyaḥ
Ablativejñānaśreṣṭhāyāḥ jñānaśreṣṭhābhyām jñānaśreṣṭhābhyaḥ
Genitivejñānaśreṣṭhāyāḥ jñānaśreṣṭhayoḥ jñānaśreṣṭhānām
Locativejñānaśreṣṭhāyām jñānaśreṣṭhayoḥ jñānaśreṣṭhāsu

Adverb -jñānaśreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria