Declension table of ?jñānaśaktimatā

Deva

FeminineSingularDualPlural
Nominativejñānaśaktimatā jñānaśaktimate jñānaśaktimatāḥ
Vocativejñānaśaktimate jñānaśaktimate jñānaśaktimatāḥ
Accusativejñānaśaktimatām jñānaśaktimate jñānaśaktimatāḥ
Instrumentaljñānaśaktimatayā jñānaśaktimatābhyām jñānaśaktimatābhiḥ
Dativejñānaśaktimatāyai jñānaśaktimatābhyām jñānaśaktimatābhyaḥ
Ablativejñānaśaktimatāyāḥ jñānaśaktimatābhyām jñānaśaktimatābhyaḥ
Genitivejñānaśaktimatāyāḥ jñānaśaktimatayoḥ jñānaśaktimatānām
Locativejñānaśaktimatāyām jñānaśaktimatayoḥ jñānaśaktimatāsu

Adverb -jñānaśaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria