Declension table of jñānaśakti

Deva

FeminineSingularDualPlural
Nominativejñānaśaktiḥ jñānaśaktī jñānaśaktayaḥ
Vocativejñānaśakte jñānaśaktī jñānaśaktayaḥ
Accusativejñānaśaktim jñānaśaktī jñānaśaktīḥ
Instrumentaljñānaśaktyā jñānaśaktibhyām jñānaśaktibhiḥ
Dativejñānaśaktyai jñānaśaktaye jñānaśaktibhyām jñānaśaktibhyaḥ
Ablativejñānaśaktyāḥ jñānaśakteḥ jñānaśaktibhyām jñānaśaktibhyaḥ
Genitivejñānaśaktyāḥ jñānaśakteḥ jñānaśaktyoḥ jñānaśaktīnām
Locativejñānaśaktyām jñānaśaktau jñānaśaktyoḥ jñānaśaktiṣu

Compound jñānaśakti -

Adverb -jñānaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria