Declension table of jñānayoga

Deva

MasculineSingularDualPlural
Nominativejñānayogaḥ jñānayogau jñānayogāḥ
Vocativejñānayoga jñānayogau jñānayogāḥ
Accusativejñānayogam jñānayogau jñānayogān
Instrumentaljñānayogena jñānayogābhyām jñānayogaiḥ jñānayogebhiḥ
Dativejñānayogāya jñānayogābhyām jñānayogebhyaḥ
Ablativejñānayogāt jñānayogābhyām jñānayogebhyaḥ
Genitivejñānayogasya jñānayogayoḥ jñānayogānām
Locativejñānayoge jñānayogayoḥ jñānayogeṣu

Compound jñānayoga -

Adverb -jñānayogam -jñānayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria