Declension table of ?jñānavilāsakāvya

Deva

NeuterSingularDualPlural
Nominativejñānavilāsakāvyam jñānavilāsakāvye jñānavilāsakāvyāni
Vocativejñānavilāsakāvya jñānavilāsakāvye jñānavilāsakāvyāni
Accusativejñānavilāsakāvyam jñānavilāsakāvye jñānavilāsakāvyāni
Instrumentaljñānavilāsakāvyena jñānavilāsakāvyābhyām jñānavilāsakāvyaiḥ
Dativejñānavilāsakāvyāya jñānavilāsakāvyābhyām jñānavilāsakāvyebhyaḥ
Ablativejñānavilāsakāvyāt jñānavilāsakāvyābhyām jñānavilāsakāvyebhyaḥ
Genitivejñānavilāsakāvyasya jñānavilāsakāvyayoḥ jñānavilāsakāvyānām
Locativejñānavilāsakāvye jñānavilāsakāvyayoḥ jñānavilāsakāvyeṣu

Compound jñānavilāsakāvya -

Adverb -jñānavilāsakāvyam -jñānavilāsakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria