Declension table of jñānavat

Deva

MasculineSingularDualPlural
Nominativejñānavān jñānavantau jñānavantaḥ
Vocativejñānavan jñānavantau jñānavantaḥ
Accusativejñānavantam jñānavantau jñānavataḥ
Instrumentaljñānavatā jñānavadbhyām jñānavadbhiḥ
Dativejñānavate jñānavadbhyām jñānavadbhyaḥ
Ablativejñānavataḥ jñānavadbhyām jñānavadbhyaḥ
Genitivejñānavataḥ jñānavatoḥ jñānavatām
Locativejñānavati jñānavatoḥ jñānavatsu

Compound jñānavat -

Adverb -jñānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria