Declension table of ?jñānavajra

Deva

MasculineSingularDualPlural
Nominativejñānavajraḥ jñānavajrau jñānavajrāḥ
Vocativejñānavajra jñānavajrau jñānavajrāḥ
Accusativejñānavajram jñānavajrau jñānavajrān
Instrumentaljñānavajreṇa jñānavajrābhyām jñānavajraiḥ jñānavajrebhiḥ
Dativejñānavajrāya jñānavajrābhyām jñānavajrebhyaḥ
Ablativejñānavajrāt jñānavajrābhyām jñānavajrebhyaḥ
Genitivejñānavajrasya jñānavajrayoḥ jñānavajrāṇām
Locativejñānavajre jñānavajrayoḥ jñānavajreṣu

Compound jñānavajra -

Adverb -jñānavajram -jñānavajrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria