Declension table of ?jñānavāpī

Deva

FeminineSingularDualPlural
Nominativejñānavāpī jñānavāpyau jñānavāpyaḥ
Vocativejñānavāpi jñānavāpyau jñānavāpyaḥ
Accusativejñānavāpīm jñānavāpyau jñānavāpīḥ
Instrumentaljñānavāpyā jñānavāpībhyām jñānavāpībhiḥ
Dativejñānavāpyai jñānavāpībhyām jñānavāpībhyaḥ
Ablativejñānavāpyāḥ jñānavāpībhyām jñānavāpībhyaḥ
Genitivejñānavāpyāḥ jñānavāpyoḥ jñānavāpīnām
Locativejñānavāpyām jñānavāpyoḥ jñānavāpīṣu

Compound jñānavāpi - jñānavāpī -

Adverb -jñānavāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria