Declension table of ?jñānatīrtha

Deva

NeuterSingularDualPlural
Nominativejñānatīrtham jñānatīrthe jñānatīrthāni
Vocativejñānatīrtha jñānatīrthe jñānatīrthāni
Accusativejñānatīrtham jñānatīrthe jñānatīrthāni
Instrumentaljñānatīrthena jñānatīrthābhyām jñānatīrthaiḥ
Dativejñānatīrthāya jñānatīrthābhyām jñānatīrthebhyaḥ
Ablativejñānatīrthāt jñānatīrthābhyām jñānatīrthebhyaḥ
Genitivejñānatīrthasya jñānatīrthayoḥ jñānatīrthānām
Locativejñānatīrthe jñānatīrthayoḥ jñānatīrtheṣu

Compound jñānatīrtha -

Adverb -jñānatīrtham -jñānatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria