Declension table of ?jñānatattva

Deva

NeuterSingularDualPlural
Nominativejñānatattvam jñānatattve jñānatattvāni
Vocativejñānatattva jñānatattve jñānatattvāni
Accusativejñānatattvam jñānatattve jñānatattvāni
Instrumentaljñānatattvena jñānatattvābhyām jñānatattvaiḥ
Dativejñānatattvāya jñānatattvābhyām jñānatattvebhyaḥ
Ablativejñānatattvāt jñānatattvābhyām jñānatattvebhyaḥ
Genitivejñānatattvasya jñānatattvayoḥ jñānatattvānām
Locativejñānatattve jñānatattvayoḥ jñānatattveṣu

Compound jñānatattva -

Adverb -jñānatattvam -jñānatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria